A 157-9 Tripurāsārasamuccaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 157/9
Title: Tripurāsārasamuccaya
Dimensions: 26.5 x 9 cm x 30 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/130
Remarks:


Reel No. A 157-9 Inventory No. 78484

Title Tripurāsārasamuccaya

Subject Śaivatantra

Language Sanskrit

Reference SSP, p. 58a, no. 2139

Manuscript Details

Script Newari

Material paper

State complete

Size 26.5 x 9.0 cm

Folios 30

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/130

Manuscript Features

Excerpts

Beginning

❖ oṃ namo durggāyai ||

prahvaprācīnabarhipramukhasuravarānīkakoṭīrakoṭi

śliṣṭaspaṣṭendranīlāmalaṃaṇimadhupaśreṇi juṣṭaṃ kṛṣī(2)ṣṭā  |

śrīpādāmbhojayugmaṃ nakhamukhavilasad raśmikiñjalkapuñjaṃ

siñjanmañjarahaṃsīmukharitam aniśaṃ maṅgalam vo bhavānyāḥ || 1 || (fol. 1v1–2)

End

sudhākarenātha (!) samarccya devī

(8) nṛtyaiś ca gītaiḥ stutibhiḥ praṇamya |

udvāsyamūlena gurupadiṣṭa-

kādambarīti juhuyān manasvī || (!)

ja(9)nmādhāraguhodarādajamukhatryasrāṃtamātrāntayā

vṛtyāvallatriśaktitantuniviḍasyūtākṣamālāyutaḥ

(1) mantraś ca svavaśoditaḥ pratipadaṃ tatpratyagāśāmukhaṃ

liṅgañ ca sthitam ityayaṃ vijayate nityo japas traipuraḥ ||(fol. 30r7–9v1)

Colophon

|| iti śrīnāgabhaṭṭaviracite tripurāsārasamuccaye daśamaḥ paṭalaḥ || || samāptaś cāyaṃ grantha iti || || (fol. 30v2)

Microfilm Details

Reel No. A 157/9

Date of Filming 12-10-1971

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-03-2007

Bibliography